Tuesday, February 15, 2011

सरस्वती.पञ्चकम् व सरस्वत्यष्टकम्

सरस्वती पञ्चकम्   
परमात्मतत्त्वनिरूपिणीं नमामि वीणावादिनीम्।

आसुरीशक्तिनाशिनीमखिलजगदुद्धारिणीम्।
महाकालमभिनन्दितां नमामि वागधीश्वरीम्।।१।।
परमात्मतत्त्वनिरूपिणीं नमामि वीणावादिनीम्।

सरस्वतीं सुपावनीमखिलब्रह्माण्डसुवासिनीम्।
सात्विकवृत्तिसम्बद्र्धिनीं नमामि चित्ताकर्षिणीम्।।२।।
परमात्मतत्त्वनिरूपिणीं नमामि वीणावादिनीम्।

सकलदुर्गुणमोचनीं प्रशान्तभावदायिनीम्।
सर्वपापविमोचिनीं नमामि कष्टनिवारिणीम्।।३।।
परमात्मतत्त्वनिरूपिणीं नमामि वीणावादिनीम्।

आदिकविप्रेरितां वाल्मीकि.ऋषिपूजिताम्।
व्यासमहर्षिवन्दितां नमामि सत्योत्प्रेरिणीम्।।४।।
परमात्मतत्त्वनिरूपिणीं नमामि वीणावादिनीम्।

सरस्वतीं सुभावनीं सर्वलोकविमोहिनीम्।
अनन्तश्रीविभूषितां नमामि भवमोचिनीम्।।५।।
परमात्मतत्त्वनिरूपिणीं नमामि वीणावादिनीम्।

इति डॉबृजेशसिंहेन विरचितं सरस्वती.पञ्चकं सम्पूर्णतामगात्।

सरस्वत्यष्टकम्
भारतीं विश्‍वम्भरां प्रदीप्ताम्.ऋतम्भराम्।
निर्मलां चिदम्बरां नमामि मातृशारदाम्।।

अचलभक्तिदायिनीं महाभावप्रदायिनीम्।
सतोगुणीं मनोभावनीं विपुलवैभवदायिनीम्।।
सिद्धिदात्रीं सुखदां प्रज्ञाप्रदां शारदाम्।।१।।
भारतीं विश्‍वम्भरां .....................

मोहान्धकारहारिणीं सर्वशोकनिवारिणीम्।
विद्यानिधिं भयहारिणी वंदे पतितोद्धारिणीम्।
पुष्टिकरी सर्वज्ञां शास्त्रवेदविशारदाम्।।२।।
भारतीं विश्‍वम्भरां .....................

विधात्री ब्रह्मभावनीं शारदां पतितपावनीम्।
तपोनिधिं सुहासिनीं सरस्वतीं तपस्विनीम्।
तप:कलां विद्याप्रदां नौमि देवीं शारदाम्।।३।।
भारतीं विश्‍वम्भरां .....................

भ्रमजालविमुक्तिनीं सारतत्त्वनिरूपिणीम्।
त्रिदेवप्रेरणादायिनीं कत्तर्व्‍यपथ प्रदायिनीम्।।
ब्रह्मशिवहरिवन्दितां नमस्तुभ्यं शारदे! ।।४।।
भारतीं विश्‍वम्भरां .....................

शशिमुखीं पुष्टिकरीं सर्वभावेन तुष्टिकरीम्।
करूणाकरीं दयाकरीं सुखाकरीं कृपाकरीम्।।
सद्गुणाकरीमभयदां ज्ञानमयीं ज्ञानदाम्।।५।।
भारतीं विश्‍वम्भरां .....................

सकलसिद्धिधारिणीं सर्वसंतापहारिणीम्।
मनोविषादहारिणीं महामोहनिवारिणीम्।
भजामि देवीं शारदां बुद्धिप्रदां सर्वदा।।६।।
भारतीं विश्‍वम्भरां .....................

पापदोषमोचिनीमीश्वरीं कमललोचनाम्।
विशालाक्षि! भवमोचिनीं सकलस़ृष्टिविमोहिनीम्।
सिद्धिदात्रीं मोक्षदां नित्याभिनन्दितां शारदाम्।।७।।
भारतीं विश्‍वम्भरां .....................

महाभागे बुद्धीश्वरि सरस्वति वाणीश्वरि!।
ज्ञानमयि परमेश्वरि जयं देहि अखिलेश्वरि!।।
कोटिवन्दिते वाग्दे वरदहस्तमहाप्रदे!।।८।।
भारतीं विश्‍वम्भरां .....................


No comments:

Post a Comment